Declension table of ?paṅkabhāraka

Deva

MasculineSingularDualPlural
Nominativepaṅkabhārakaḥ paṅkabhārakau paṅkabhārakāḥ
Vocativepaṅkabhāraka paṅkabhārakau paṅkabhārakāḥ
Accusativepaṅkabhārakam paṅkabhārakau paṅkabhārakān
Instrumentalpaṅkabhārakeṇa paṅkabhārakābhyām paṅkabhārakaiḥ paṅkabhārakebhiḥ
Dativepaṅkabhārakāya paṅkabhārakābhyām paṅkabhārakebhyaḥ
Ablativepaṅkabhārakāt paṅkabhārakābhyām paṅkabhārakebhyaḥ
Genitivepaṅkabhārakasya paṅkabhārakayoḥ paṅkabhārakāṇām
Locativepaṅkabhārake paṅkabhārakayoḥ paṅkabhārakeṣu

Compound paṅkabhāraka -

Adverb -paṅkabhārakam -paṅkabhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria