Declension table of ?paṅgvī

Deva

FeminineSingularDualPlural
Nominativepaṅgvī paṅgvyau paṅgvyaḥ
Vocativepaṅgvi paṅgvyau paṅgvyaḥ
Accusativepaṅgvīm paṅgvyau paṅgvīḥ
Instrumentalpaṅgvyā paṅgvībhyām paṅgvībhiḥ
Dativepaṅgvyai paṅgvībhyām paṅgvībhyaḥ
Ablativepaṅgvyāḥ paṅgvībhyām paṅgvībhyaḥ
Genitivepaṅgvyāḥ paṅgvyoḥ paṅgvīnām
Locativepaṅgvyām paṅgvyoḥ paṅgvīṣu

Compound paṅgvi - paṅgvī -

Adverb -paṅgvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria