Declension table of ?paṅguvakrakarmaprakāśa

Deva

MasculineSingularDualPlural
Nominativepaṅguvakrakarmaprakāśaḥ paṅguvakrakarmaprakāśau paṅguvakrakarmaprakāśāḥ
Vocativepaṅguvakrakarmaprakāśa paṅguvakrakarmaprakāśau paṅguvakrakarmaprakāśāḥ
Accusativepaṅguvakrakarmaprakāśam paṅguvakrakarmaprakāśau paṅguvakrakarmaprakāśān
Instrumentalpaṅguvakrakarmaprakāśena paṅguvakrakarmaprakāśābhyām paṅguvakrakarmaprakāśaiḥ paṅguvakrakarmaprakāśebhiḥ
Dativepaṅguvakrakarmaprakāśāya paṅguvakrakarmaprakāśābhyām paṅguvakrakarmaprakāśebhyaḥ
Ablativepaṅguvakrakarmaprakāśāt paṅguvakrakarmaprakāśābhyām paṅguvakrakarmaprakāśebhyaḥ
Genitivepaṅguvakrakarmaprakāśasya paṅguvakrakarmaprakāśayoḥ paṅguvakrakarmaprakāśānām
Locativepaṅguvakrakarmaprakāśe paṅguvakrakarmaprakāśayoḥ paṅguvakrakarmaprakāśeṣu

Compound paṅguvakrakarmaprakāśa -

Adverb -paṅguvakrakarmaprakāśam -paṅguvakrakarmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria