Declension table of ?paṅgūyita

Deva

NeuterSingularDualPlural
Nominativepaṅgūyitam paṅgūyite paṅgūyitāni
Vocativepaṅgūyita paṅgūyite paṅgūyitāni
Accusativepaṅgūyitam paṅgūyite paṅgūyitāni
Instrumentalpaṅgūyitena paṅgūyitābhyām paṅgūyitaiḥ
Dativepaṅgūyitāya paṅgūyitābhyām paṅgūyitebhyaḥ
Ablativepaṅgūyitāt paṅgūyitābhyām paṅgūyitebhyaḥ
Genitivepaṅgūyitasya paṅgūyitayoḥ paṅgūyitānām
Locativepaṅgūyite paṅgūyitayoḥ paṅgūyiteṣu

Compound paṅgūyita -

Adverb -paṅgūyitam -paṅgūyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria