Declension table of ?paṅgula

Deva

NeuterSingularDualPlural
Nominativepaṅgulam paṅgule paṅgulāni
Vocativepaṅgula paṅgule paṅgulāni
Accusativepaṅgulam paṅgule paṅgulāni
Instrumentalpaṅgulena paṅgulābhyām paṅgulaiḥ
Dativepaṅgulāya paṅgulābhyām paṅgulebhyaḥ
Ablativepaṅgulāt paṅgulābhyām paṅgulebhyaḥ
Genitivepaṅgulasya paṅgulayoḥ paṅgulānām
Locativepaṅgule paṅgulayoḥ paṅguleṣu

Compound paṅgula -

Adverb -paṅgulam -paṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria