Declension table of ?padyaśataka

Deva

NeuterSingularDualPlural
Nominativepadyaśatakam padyaśatake padyaśatakāni
Vocativepadyaśataka padyaśatake padyaśatakāni
Accusativepadyaśatakam padyaśatake padyaśatakāni
Instrumentalpadyaśatakena padyaśatakābhyām padyaśatakaiḥ
Dativepadyaśatakāya padyaśatakābhyām padyaśatakebhyaḥ
Ablativepadyaśatakāt padyaśatakābhyām padyaśatakebhyaḥ
Genitivepadyaśatakasya padyaśatakayoḥ padyaśatakānām
Locativepadyaśatake padyaśatakayoḥ padyaśatakeṣu

Compound padyaśataka -

Adverb -padyaśatakam -padyaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria