Declension table of ?padyaprasūnāñjali

Deva

MasculineSingularDualPlural
Nominativepadyaprasūnāñjaliḥ padyaprasūnāñjalī padyaprasūnāñjalayaḥ
Vocativepadyaprasūnāñjale padyaprasūnāñjalī padyaprasūnāñjalayaḥ
Accusativepadyaprasūnāñjalim padyaprasūnāñjalī padyaprasūnāñjalīn
Instrumentalpadyaprasūnāñjalinā padyaprasūnāñjalibhyām padyaprasūnāñjalibhiḥ
Dativepadyaprasūnāñjalaye padyaprasūnāñjalibhyām padyaprasūnāñjalibhyaḥ
Ablativepadyaprasūnāñjaleḥ padyaprasūnāñjalibhyām padyaprasūnāñjalibhyaḥ
Genitivepadyaprasūnāñjaleḥ padyaprasūnāñjalyoḥ padyaprasūnāñjalīnām
Locativepadyaprasūnāñjalau padyaprasūnāñjalyoḥ padyaprasūnāñjaliṣu

Compound padyaprasūnāñjali -

Adverb -padyaprasūnāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria