Declension table of ?padyamuktāvalī

Deva

FeminineSingularDualPlural
Nominativepadyamuktāvalī padyamuktāvalyau padyamuktāvalyaḥ
Vocativepadyamuktāvali padyamuktāvalyau padyamuktāvalyaḥ
Accusativepadyamuktāvalīm padyamuktāvalyau padyamuktāvalīḥ
Instrumentalpadyamuktāvalyā padyamuktāvalībhyām padyamuktāvalībhiḥ
Dativepadyamuktāvalyai padyamuktāvalībhyām padyamuktāvalībhyaḥ
Ablativepadyamuktāvalyāḥ padyamuktāvalībhyām padyamuktāvalībhyaḥ
Genitivepadyamuktāvalyāḥ padyamuktāvalyoḥ padyamuktāvalīnām
Locativepadyamuktāvalyām padyamuktāvalyoḥ padyamuktāvalīṣu

Compound padyamuktāvali - padyamuktāvalī -

Adverb -padyamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria