Declension table of ?padyamaya

Deva

NeuterSingularDualPlural
Nominativepadyamayam padyamaye padyamayāni
Vocativepadyamaya padyamaye padyamayāni
Accusativepadyamayam padyamaye padyamayāni
Instrumentalpadyamayena padyamayābhyām padyamayaiḥ
Dativepadyamayāya padyamayābhyām padyamayebhyaḥ
Ablativepadyamayāt padyamayābhyām padyamayebhyaḥ
Genitivepadyamayasya padyamayayoḥ padyamayānām
Locativepadyamaye padyamayayoḥ padyamayeṣu

Compound padyamaya -

Adverb -padyamayam -padyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria