Declension table of ?padyamaya

Deva

MasculineSingularDualPlural
Nominativepadyamayaḥ padyamayau padyamayāḥ
Vocativepadyamaya padyamayau padyamayāḥ
Accusativepadyamayam padyamayau padyamayān
Instrumentalpadyamayena padyamayābhyām padyamayaiḥ padyamayebhiḥ
Dativepadyamayāya padyamayābhyām padyamayebhyaḥ
Ablativepadyamayāt padyamayābhyām padyamayebhyaḥ
Genitivepadyamayasya padyamayayoḥ padyamayānām
Locativepadyamaye padyamayayoḥ padyamayeṣu

Compound padyamaya -

Adverb -padyamayam -padyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria