Declension table of ?padyamālā

Deva

FeminineSingularDualPlural
Nominativepadyamālā padyamāle padyamālāḥ
Vocativepadyamāle padyamāle padyamālāḥ
Accusativepadyamālām padyamāle padyamālāḥ
Instrumentalpadyamālayā padyamālābhyām padyamālābhiḥ
Dativepadyamālāyai padyamālābhyām padyamālābhyaḥ
Ablativepadyamālāyāḥ padyamālābhyām padyamālābhyaḥ
Genitivepadyamālāyāḥ padyamālayoḥ padyamālānām
Locativepadyamālāyām padyamālayoḥ padyamālāsu

Adverb -padyamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria