Declension table of ?padyāvali

Deva

FeminineSingularDualPlural
Nominativepadyāvaliḥ padyāvalī padyāvalayaḥ
Vocativepadyāvale padyāvalī padyāvalayaḥ
Accusativepadyāvalim padyāvalī padyāvalīḥ
Instrumentalpadyāvalyā padyāvalibhyām padyāvalibhiḥ
Dativepadyāvalyai padyāvalaye padyāvalibhyām padyāvalibhyaḥ
Ablativepadyāvalyāḥ padyāvaleḥ padyāvalibhyām padyāvalibhyaḥ
Genitivepadyāvalyāḥ padyāvaleḥ padyāvalyoḥ padyāvalīnām
Locativepadyāvalyām padyāvalau padyāvalyoḥ padyāvaliṣu

Compound padyāvali -

Adverb -padyāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria