Declension table of ?padyātmikopaniṣad

Deva

FeminineSingularDualPlural
Nominativepadyātmikopaniṣat padyātmikopaniṣadau padyātmikopaniṣadaḥ
Vocativepadyātmikopaniṣat padyātmikopaniṣadau padyātmikopaniṣadaḥ
Accusativepadyātmikopaniṣadam padyātmikopaniṣadau padyātmikopaniṣadaḥ
Instrumentalpadyātmikopaniṣadā padyātmikopaniṣadbhyām padyātmikopaniṣadbhiḥ
Dativepadyātmikopaniṣade padyātmikopaniṣadbhyām padyātmikopaniṣadbhyaḥ
Ablativepadyātmikopaniṣadaḥ padyātmikopaniṣadbhyām padyātmikopaniṣadbhyaḥ
Genitivepadyātmikopaniṣadaḥ padyātmikopaniṣadoḥ padyātmikopaniṣadām
Locativepadyātmikopaniṣadi padyātmikopaniṣadoḥ padyātmikopaniṣatsu

Compound padyātmikopaniṣat -

Adverb -padyātmikopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria