Declension table of ?padyāmṛtataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativepadyāmṛtataraṅgiṇī padyāmṛtataraṅgiṇyau padyāmṛtataraṅgiṇyaḥ
Vocativepadyāmṛtataraṅgiṇi padyāmṛtataraṅgiṇyau padyāmṛtataraṅgiṇyaḥ
Accusativepadyāmṛtataraṅgiṇīm padyāmṛtataraṅgiṇyau padyāmṛtataraṅgiṇīḥ
Instrumentalpadyāmṛtataraṅgiṇyā padyāmṛtataraṅgiṇībhyām padyāmṛtataraṅgiṇībhiḥ
Dativepadyāmṛtataraṅgiṇyai padyāmṛtataraṅgiṇībhyām padyāmṛtataraṅgiṇībhyaḥ
Ablativepadyāmṛtataraṅgiṇyāḥ padyāmṛtataraṅgiṇībhyām padyāmṛtataraṅgiṇībhyaḥ
Genitivepadyāmṛtataraṅgiṇyāḥ padyāmṛtataraṅgiṇyoḥ padyāmṛtataraṅgiṇīnām
Locativepadyāmṛtataraṅgiṇyām padyāmṛtataraṅgiṇyoḥ padyāmṛtataraṅgiṇīṣu

Compound padyāmṛtataraṅgiṇi - padyāmṛtataraṅgiṇī -

Adverb -padyāmṛtataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria