Declension table of ?padyāmṛtasarovara

Deva

NeuterSingularDualPlural
Nominativepadyāmṛtasarovaram padyāmṛtasarovare padyāmṛtasarovarāṇi
Vocativepadyāmṛtasarovara padyāmṛtasarovare padyāmṛtasarovarāṇi
Accusativepadyāmṛtasarovaram padyāmṛtasarovare padyāmṛtasarovarāṇi
Instrumentalpadyāmṛtasarovareṇa padyāmṛtasarovarābhyām padyāmṛtasarovaraiḥ
Dativepadyāmṛtasarovarāya padyāmṛtasarovarābhyām padyāmṛtasarovarebhyaḥ
Ablativepadyāmṛtasarovarāt padyāmṛtasarovarābhyām padyāmṛtasarovarebhyaḥ
Genitivepadyāmṛtasarovarasya padyāmṛtasarovarayoḥ padyāmṛtasarovarāṇām
Locativepadyāmṛtasarovare padyāmṛtasarovarayoḥ padyāmṛtasarovareṣu

Compound padyāmṛtasarovara -

Adverb -padyāmṛtasarovaram -padyāmṛtasarovarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria