Declension table of ?padyāmṛtasamudraṭīkā

Deva

FeminineSingularDualPlural
Nominativepadyāmṛtasamudraṭīkā padyāmṛtasamudraṭīke padyāmṛtasamudraṭīkāḥ
Vocativepadyāmṛtasamudraṭīke padyāmṛtasamudraṭīke padyāmṛtasamudraṭīkāḥ
Accusativepadyāmṛtasamudraṭīkām padyāmṛtasamudraṭīke padyāmṛtasamudraṭīkāḥ
Instrumentalpadyāmṛtasamudraṭīkayā padyāmṛtasamudraṭīkābhyām padyāmṛtasamudraṭīkābhiḥ
Dativepadyāmṛtasamudraṭīkāyai padyāmṛtasamudraṭīkābhyām padyāmṛtasamudraṭīkābhyaḥ
Ablativepadyāmṛtasamudraṭīkāyāḥ padyāmṛtasamudraṭīkābhyām padyāmṛtasamudraṭīkābhyaḥ
Genitivepadyāmṛtasamudraṭīkāyāḥ padyāmṛtasamudraṭīkayoḥ padyāmṛtasamudraṭīkānām
Locativepadyāmṛtasamudraṭīkāyām padyāmṛtasamudraṭīkayoḥ padyāmṛtasamudraṭīkāsu

Adverb -padyāmṛtasamudraṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria