Declension table of ?padyālaya

Deva

MasculineSingularDualPlural
Nominativepadyālayaḥ padyālayau padyālayāḥ
Vocativepadyālaya padyālayau padyālayāḥ
Accusativepadyālayam padyālayau padyālayān
Instrumentalpadyālayena padyālayābhyām padyālayaiḥ padyālayebhiḥ
Dativepadyālayāya padyālayābhyām padyālayebhyaḥ
Ablativepadyālayāt padyālayābhyām padyālayebhyaḥ
Genitivepadyālayasya padyālayayoḥ padyālayānām
Locativepadyālaye padyālayayoḥ padyālayeṣu

Compound padyālaya -

Adverb -padyālayam -padyālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria