Declension table of padya

Deva

NeuterSingularDualPlural
Nominativepadyam padye padyāni
Vocativepadya padye padyāni
Accusativepadyam padye padyāni
Instrumentalpadyena padyābhyām padyaiḥ
Dativepadyāya padyābhyām padyebhyaḥ
Ablativepadyāt padyābhyām padyebhyaḥ
Genitivepadyasya padyayoḥ padyānām
Locativepadye padyayoḥ padyeṣu

Compound padya -

Adverb -padyam -padyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria