Declension table of ?padvatā

Deva

FeminineSingularDualPlural
Nominativepadvatā padvate padvatāḥ
Vocativepadvate padvate padvatāḥ
Accusativepadvatām padvate padvatāḥ
Instrumentalpadvatayā padvatābhyām padvatābhiḥ
Dativepadvatāyai padvatābhyām padvatābhyaḥ
Ablativepadvatāyāḥ padvatābhyām padvatābhyaḥ
Genitivepadvatāyāḥ padvatayoḥ padvatānām
Locativepadvatāyām padvatayoḥ padvatāsu

Adverb -padvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria