Declension table of ?padvat

Deva

NeuterSingularDualPlural
Nominativepadvat padvantī padvatī padvanti
Vocativepadvat padvantī padvatī padvanti
Accusativepadvat padvantī padvatī padvanti
Instrumentalpadvatā padvadbhyām padvadbhiḥ
Dativepadvate padvadbhyām padvadbhyaḥ
Ablativepadvataḥ padvadbhyām padvadbhyaḥ
Genitivepadvataḥ padvatoḥ padvatām
Locativepadvati padvatoḥ padvatsu

Adverb -padvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria