Declension table of ?padopahata

Deva

MasculineSingularDualPlural
Nominativepadopahataḥ padopahatau padopahatāḥ
Vocativepadopahata padopahatau padopahatāḥ
Accusativepadopahatam padopahatau padopahatān
Instrumentalpadopahatena padopahatābhyām padopahataiḥ padopahatebhiḥ
Dativepadopahatāya padopahatābhyām padopahatebhyaḥ
Ablativepadopahatāt padopahatābhyām padopahatebhyaḥ
Genitivepadopahatasya padopahatayoḥ padopahatānām
Locativepadopahate padopahatayoḥ padopahateṣu

Compound padopahata -

Adverb -padopahatam -padopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria