Declension table of ?padmottarātmaja

Deva

MasculineSingularDualPlural
Nominativepadmottarātmajaḥ padmottarātmajau padmottarātmajāḥ
Vocativepadmottarātmaja padmottarātmajau padmottarātmajāḥ
Accusativepadmottarātmajam padmottarātmajau padmottarātmajān
Instrumentalpadmottarātmajena padmottarātmajābhyām padmottarātmajaiḥ padmottarātmajebhiḥ
Dativepadmottarātmajāya padmottarātmajābhyām padmottarātmajebhyaḥ
Ablativepadmottarātmajāt padmottarātmajābhyām padmottarātmajebhyaḥ
Genitivepadmottarātmajasya padmottarātmajayoḥ padmottarātmajānām
Locativepadmottarātmaje padmottarātmajayoḥ padmottarātmajeṣu

Compound padmottarātmaja -

Adverb -padmottarātmajam -padmottarātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria