Declension table of ?padmotpalakumudvatā

Deva

FeminineSingularDualPlural
Nominativepadmotpalakumudvatā padmotpalakumudvate padmotpalakumudvatāḥ
Vocativepadmotpalakumudvate padmotpalakumudvate padmotpalakumudvatāḥ
Accusativepadmotpalakumudvatām padmotpalakumudvate padmotpalakumudvatāḥ
Instrumentalpadmotpalakumudvatayā padmotpalakumudvatābhyām padmotpalakumudvatābhiḥ
Dativepadmotpalakumudvatāyai padmotpalakumudvatābhyām padmotpalakumudvatābhyaḥ
Ablativepadmotpalakumudvatāyāḥ padmotpalakumudvatābhyām padmotpalakumudvatābhyaḥ
Genitivepadmotpalakumudvatāyāḥ padmotpalakumudvatayoḥ padmotpalakumudvatānām
Locativepadmotpalakumudvatāyām padmotpalakumudvatayoḥ padmotpalakumudvatāsu

Adverb -padmotpalakumudvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria