Declension table of ?padmopaniṣaddīpikā

Deva

FeminineSingularDualPlural
Nominativepadmopaniṣaddīpikā padmopaniṣaddīpike padmopaniṣaddīpikāḥ
Vocativepadmopaniṣaddīpike padmopaniṣaddīpike padmopaniṣaddīpikāḥ
Accusativepadmopaniṣaddīpikām padmopaniṣaddīpike padmopaniṣaddīpikāḥ
Instrumentalpadmopaniṣaddīpikayā padmopaniṣaddīpikābhyām padmopaniṣaddīpikābhiḥ
Dativepadmopaniṣaddīpikāyai padmopaniṣaddīpikābhyām padmopaniṣaddīpikābhyaḥ
Ablativepadmopaniṣaddīpikāyāḥ padmopaniṣaddīpikābhyām padmopaniṣaddīpikābhyaḥ
Genitivepadmopaniṣaddīpikāyāḥ padmopaniṣaddīpikayoḥ padmopaniṣaddīpikānām
Locativepadmopaniṣaddīpikāyām padmopaniṣaddīpikayoḥ padmopaniṣaddīpikāsu

Adverb -padmopaniṣaddīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria