Declension table of ?padminīśa

Deva

MasculineSingularDualPlural
Nominativepadminīśaḥ padminīśau padminīśāḥ
Vocativepadminīśa padminīśau padminīśāḥ
Accusativepadminīśam padminīśau padminīśān
Instrumentalpadminīśena padminīśābhyām padminīśaiḥ padminīśebhiḥ
Dativepadminīśāya padminīśābhyām padminīśebhyaḥ
Ablativepadminīśāt padminīśābhyām padminīśebhyaḥ
Genitivepadminīśasya padminīśayoḥ padminīśānām
Locativepadminīśe padminīśayoḥ padminīśeṣu

Compound padminīśa -

Adverb -padminīśam -padminīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria