Declension table of ?padminīvallabha

Deva

MasculineSingularDualPlural
Nominativepadminīvallabhaḥ padminīvallabhau padminīvallabhāḥ
Vocativepadminīvallabha padminīvallabhau padminīvallabhāḥ
Accusativepadminīvallabham padminīvallabhau padminīvallabhān
Instrumentalpadminīvallabhena padminīvallabhābhyām padminīvallabhaiḥ padminīvallabhebhiḥ
Dativepadminīvallabhāya padminīvallabhābhyām padminīvallabhebhyaḥ
Ablativepadminīvallabhāt padminīvallabhābhyām padminīvallabhebhyaḥ
Genitivepadminīvallabhasya padminīvallabhayoḥ padminīvallabhānām
Locativepadminīvallabhe padminīvallabhayoḥ padminīvallabheṣu

Compound padminīvallabha -

Adverb -padminīvallabham -padminīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria