Declension table of ?padminīkānta

Deva

MasculineSingularDualPlural
Nominativepadminīkāntaḥ padminīkāntau padminīkāntāḥ
Vocativepadminīkānta padminīkāntau padminīkāntāḥ
Accusativepadminīkāntam padminīkāntau padminīkāntān
Instrumentalpadminīkāntena padminīkāntābhyām padminīkāntaiḥ padminīkāntebhiḥ
Dativepadminīkāntāya padminīkāntābhyām padminīkāntebhyaḥ
Ablativepadminīkāntāt padminīkāntābhyām padminīkāntebhyaḥ
Genitivepadminīkāntasya padminīkāntayoḥ padminīkāntānām
Locativepadminīkānte padminīkāntayoḥ padminīkānteṣu

Compound padminīkānta -

Adverb -padminīkāntam -padminīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria