Declension table of ?padminīṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativepadminīṣaṇḍam padminīṣaṇḍe padminīṣaṇḍāni
Vocativepadminīṣaṇḍa padminīṣaṇḍe padminīṣaṇḍāni
Accusativepadminīṣaṇḍam padminīṣaṇḍe padminīṣaṇḍāni
Instrumentalpadminīṣaṇḍena padminīṣaṇḍābhyām padminīṣaṇḍaiḥ
Dativepadminīṣaṇḍāya padminīṣaṇḍābhyām padminīṣaṇḍebhyaḥ
Ablativepadminīṣaṇḍāt padminīṣaṇḍābhyām padminīṣaṇḍebhyaḥ
Genitivepadminīṣaṇḍasya padminīṣaṇḍayoḥ padminīṣaṇḍānām
Locativepadminīṣaṇḍe padminīṣaṇḍayoḥ padminīṣaṇḍeṣu

Compound padminīṣaṇḍa -

Adverb -padminīṣaṇḍam -padminīṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria