Declension table of ?padmiṣṭhā

Deva

FeminineSingularDualPlural
Nominativepadmiṣṭhā padmiṣṭhe padmiṣṭhāḥ
Vocativepadmiṣṭhe padmiṣṭhe padmiṣṭhāḥ
Accusativepadmiṣṭhām padmiṣṭhe padmiṣṭhāḥ
Instrumentalpadmiṣṭhayā padmiṣṭhābhyām padmiṣṭhābhiḥ
Dativepadmiṣṭhāyai padmiṣṭhābhyām padmiṣṭhābhyaḥ
Ablativepadmiṣṭhāyāḥ padmiṣṭhābhyām padmiṣṭhābhyaḥ
Genitivepadmiṣṭhāyāḥ padmiṣṭhayoḥ padmiṣṭhānām
Locativepadmiṣṭhāyām padmiṣṭhayoḥ padmiṣṭhāsu

Adverb -padmiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria