Declension table of ?padmaśrīgarbha

Deva

MasculineSingularDualPlural
Nominativepadmaśrīgarbhaḥ padmaśrīgarbhau padmaśrīgarbhāḥ
Vocativepadmaśrīgarbha padmaśrīgarbhau padmaśrīgarbhāḥ
Accusativepadmaśrīgarbham padmaśrīgarbhau padmaśrīgarbhān
Instrumentalpadmaśrīgarbheṇa padmaśrīgarbhābhyām padmaśrīgarbhaiḥ padmaśrīgarbhebhiḥ
Dativepadmaśrīgarbhāya padmaśrīgarbhābhyām padmaśrīgarbhebhyaḥ
Ablativepadmaśrīgarbhāt padmaśrīgarbhābhyām padmaśrīgarbhebhyaḥ
Genitivepadmaśrīgarbhasya padmaśrīgarbhayoḥ padmaśrīgarbhāṇām
Locativepadmaśrīgarbhe padmaśrīgarbhayoḥ padmaśrīgarbheṣu

Compound padmaśrīgarbha -

Adverb -padmaśrīgarbham -padmaśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria