Declension table of ?padmavyūha

Deva

MasculineSingularDualPlural
Nominativepadmavyūhaḥ padmavyūhau padmavyūhāḥ
Vocativepadmavyūha padmavyūhau padmavyūhāḥ
Accusativepadmavyūham padmavyūhau padmavyūhān
Instrumentalpadmavyūhena padmavyūhābhyām padmavyūhaiḥ padmavyūhebhiḥ
Dativepadmavyūhāya padmavyūhābhyām padmavyūhebhyaḥ
Ablativepadmavyūhāt padmavyūhābhyām padmavyūhebhyaḥ
Genitivepadmavyūhasya padmavyūhayoḥ padmavyūhānām
Locativepadmavyūhe padmavyūhayoḥ padmavyūheṣu

Compound padmavyūha -

Adverb -padmavyūham -padmavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria