Declension table of ?padmavatī

Deva

FeminineSingularDualPlural
Nominativepadmavatī padmavatyau padmavatyaḥ
Vocativepadmavati padmavatyau padmavatyaḥ
Accusativepadmavatīm padmavatyau padmavatīḥ
Instrumentalpadmavatyā padmavatībhyām padmavatībhiḥ
Dativepadmavatyai padmavatībhyām padmavatībhyaḥ
Ablativepadmavatyāḥ padmavatībhyām padmavatībhyaḥ
Genitivepadmavatyāḥ padmavatyoḥ padmavatīnām
Locativepadmavatyām padmavatyoḥ padmavatīṣu

Compound padmavati - padmavatī -

Adverb -padmavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria