Declension table of padmavat

Deva

MasculineSingularDualPlural
Nominativepadmavān padmavantau padmavantaḥ
Vocativepadmavan padmavantau padmavantaḥ
Accusativepadmavantam padmavantau padmavataḥ
Instrumentalpadmavatā padmavadbhyām padmavadbhiḥ
Dativepadmavate padmavadbhyām padmavadbhyaḥ
Ablativepadmavataḥ padmavadbhyām padmavadbhyaḥ
Genitivepadmavataḥ padmavatoḥ padmavatām
Locativepadmavati padmavatoḥ padmavatsu

Compound padmavat -

Adverb -padmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria