Declension table of ?padmavarṇaka

Deva

NeuterSingularDualPlural
Nominativepadmavarṇakam padmavarṇake padmavarṇakāni
Vocativepadmavarṇaka padmavarṇake padmavarṇakāni
Accusativepadmavarṇakam padmavarṇake padmavarṇakāni
Instrumentalpadmavarṇakena padmavarṇakābhyām padmavarṇakaiḥ
Dativepadmavarṇakāya padmavarṇakābhyām padmavarṇakebhyaḥ
Ablativepadmavarṇakāt padmavarṇakābhyām padmavarṇakebhyaḥ
Genitivepadmavarṇakasya padmavarṇakayoḥ padmavarṇakānām
Locativepadmavarṇake padmavarṇakayoḥ padmavarṇakeṣu

Compound padmavarṇaka -

Adverb -padmavarṇakam -padmavarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria