Declension table of ?padmavṛkṣa

Deva

MasculineSingularDualPlural
Nominativepadmavṛkṣaḥ padmavṛkṣau padmavṛkṣāḥ
Vocativepadmavṛkṣa padmavṛkṣau padmavṛkṣāḥ
Accusativepadmavṛkṣam padmavṛkṣau padmavṛkṣān
Instrumentalpadmavṛkṣeṇa padmavṛkṣābhyām padmavṛkṣaiḥ padmavṛkṣebhiḥ
Dativepadmavṛkṣāya padmavṛkṣābhyām padmavṛkṣebhyaḥ
Ablativepadmavṛkṣāt padmavṛkṣābhyām padmavṛkṣebhyaḥ
Genitivepadmavṛkṣasya padmavṛkṣayoḥ padmavṛkṣāṇām
Locativepadmavṛkṣe padmavṛkṣayoḥ padmavṛkṣeṣu

Compound padmavṛkṣa -

Adverb -padmavṛkṣam -padmavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria