Declension table of ?padmatantu

Deva

MasculineSingularDualPlural
Nominativepadmatantuḥ padmatantū padmatantavaḥ
Vocativepadmatanto padmatantū padmatantavaḥ
Accusativepadmatantum padmatantū padmatantūn
Instrumentalpadmatantunā padmatantubhyām padmatantubhiḥ
Dativepadmatantave padmatantubhyām padmatantubhyaḥ
Ablativepadmatantoḥ padmatantubhyām padmatantubhyaḥ
Genitivepadmatantoḥ padmatantvoḥ padmatantūnām
Locativepadmatantau padmatantvoḥ padmatantuṣu

Compound padmatantu -

Adverb -padmatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria