Declension table of ?padmasvastika

Deva

NeuterSingularDualPlural
Nominativepadmasvastikam padmasvastike padmasvastikāni
Vocativepadmasvastika padmasvastike padmasvastikāni
Accusativepadmasvastikam padmasvastike padmasvastikāni
Instrumentalpadmasvastikena padmasvastikābhyām padmasvastikaiḥ
Dativepadmasvastikāya padmasvastikābhyām padmasvastikebhyaḥ
Ablativepadmasvastikāt padmasvastikābhyām padmasvastikebhyaḥ
Genitivepadmasvastikasya padmasvastikayoḥ padmasvastikānām
Locativepadmasvastike padmasvastikayoḥ padmasvastikeṣu

Compound padmasvastika -

Adverb -padmasvastikam -padmasvastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria