Declension table of ?padmasaugandhikavatā

Deva

FeminineSingularDualPlural
Nominativepadmasaugandhikavatā padmasaugandhikavate padmasaugandhikavatāḥ
Vocativepadmasaugandhikavate padmasaugandhikavate padmasaugandhikavatāḥ
Accusativepadmasaugandhikavatām padmasaugandhikavate padmasaugandhikavatāḥ
Instrumentalpadmasaugandhikavatayā padmasaugandhikavatābhyām padmasaugandhikavatābhiḥ
Dativepadmasaugandhikavatāyai padmasaugandhikavatābhyām padmasaugandhikavatābhyaḥ
Ablativepadmasaugandhikavatāyāḥ padmasaugandhikavatābhyām padmasaugandhikavatābhyaḥ
Genitivepadmasaugandhikavatāyāḥ padmasaugandhikavatayoḥ padmasaugandhikavatānām
Locativepadmasaugandhikavatāyām padmasaugandhikavatayoḥ padmasaugandhikavatāsu

Adverb -padmasaugandhikavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria