Declension table of ?padmasaugandhikā

Deva

FeminineSingularDualPlural
Nominativepadmasaugandhikā padmasaugandhike padmasaugandhikāḥ
Vocativepadmasaugandhike padmasaugandhike padmasaugandhikāḥ
Accusativepadmasaugandhikām padmasaugandhike padmasaugandhikāḥ
Instrumentalpadmasaugandhikayā padmasaugandhikābhyām padmasaugandhikābhiḥ
Dativepadmasaugandhikāyai padmasaugandhikābhyām padmasaugandhikābhyaḥ
Ablativepadmasaugandhikāyāḥ padmasaugandhikābhyām padmasaugandhikābhyaḥ
Genitivepadmasaugandhikāyāḥ padmasaugandhikayoḥ padmasaugandhikānām
Locativepadmasaugandhikāyām padmasaugandhikayoḥ padmasaugandhikāsu

Adverb -padmasaugandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria