Declension table of ?padmasaṅkāśā

Deva

FeminineSingularDualPlural
Nominativepadmasaṅkāśā padmasaṅkāśe padmasaṅkāśāḥ
Vocativepadmasaṅkāśe padmasaṅkāśe padmasaṅkāśāḥ
Accusativepadmasaṅkāśām padmasaṅkāśe padmasaṅkāśāḥ
Instrumentalpadmasaṅkāśayā padmasaṅkāśābhyām padmasaṅkāśābhiḥ
Dativepadmasaṅkāśāyai padmasaṅkāśābhyām padmasaṅkāśābhyaḥ
Ablativepadmasaṅkāśāyāḥ padmasaṅkāśābhyām padmasaṅkāśābhyaḥ
Genitivepadmasaṅkāśāyāḥ padmasaṅkāśayoḥ padmasaṅkāśānām
Locativepadmasaṅkāśāyām padmasaṅkāśayoḥ padmasaṅkāśāsu

Adverb -padmasaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria