Declension table of ?padmasaṅkāśa

Deva

NeuterSingularDualPlural
Nominativepadmasaṅkāśam padmasaṅkāśe padmasaṅkāśāni
Vocativepadmasaṅkāśa padmasaṅkāśe padmasaṅkāśāni
Accusativepadmasaṅkāśam padmasaṅkāśe padmasaṅkāśāni
Instrumentalpadmasaṅkāśena padmasaṅkāśābhyām padmasaṅkāśaiḥ
Dativepadmasaṅkāśāya padmasaṅkāśābhyām padmasaṅkāśebhyaḥ
Ablativepadmasaṅkāśāt padmasaṅkāśābhyām padmasaṅkāśebhyaḥ
Genitivepadmasaṅkāśasya padmasaṅkāśayoḥ padmasaṅkāśānām
Locativepadmasaṅkāśe padmasaṅkāśayoḥ padmasaṅkāśeṣu

Compound padmasaṅkāśa -

Adverb -padmasaṅkāśam -padmasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria