Declension table of ?padmasaṅkāśa

Deva

MasculineSingularDualPlural
Nominativepadmasaṅkāśaḥ padmasaṅkāśau padmasaṅkāśāḥ
Vocativepadmasaṅkāśa padmasaṅkāśau padmasaṅkāśāḥ
Accusativepadmasaṅkāśam padmasaṅkāśau padmasaṅkāśān
Instrumentalpadmasaṅkāśena padmasaṅkāśābhyām padmasaṅkāśaiḥ padmasaṅkāśebhiḥ
Dativepadmasaṅkāśāya padmasaṅkāśābhyām padmasaṅkāśebhyaḥ
Ablativepadmasaṅkāśāt padmasaṅkāśābhyām padmasaṅkāśebhyaḥ
Genitivepadmasaṅkāśasya padmasaṅkāśayoḥ padmasaṅkāśānām
Locativepadmasaṅkāśe padmasaṅkāśayoḥ padmasaṅkāśeṣu

Compound padmasaṅkāśa -

Adverb -padmasaṅkāśam -padmasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria