Declension table of ?padmasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepadmasaṃhitā padmasaṃhite padmasaṃhitāḥ
Vocativepadmasaṃhite padmasaṃhite padmasaṃhitāḥ
Accusativepadmasaṃhitām padmasaṃhite padmasaṃhitāḥ
Instrumentalpadmasaṃhitayā padmasaṃhitābhyām padmasaṃhitābhiḥ
Dativepadmasaṃhitāyai padmasaṃhitābhyām padmasaṃhitābhyaḥ
Ablativepadmasaṃhitāyāḥ padmasaṃhitābhyām padmasaṃhitābhyaḥ
Genitivepadmasaṃhitāyāḥ padmasaṃhitayoḥ padmasaṃhitānām
Locativepadmasaṃhitāyām padmasaṃhitayoḥ padmasaṃhitāsu

Adverb -padmasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria