Declension table of ?padmarūpa

Deva

NeuterSingularDualPlural
Nominativepadmarūpam padmarūpe padmarūpāṇi
Vocativepadmarūpa padmarūpe padmarūpāṇi
Accusativepadmarūpam padmarūpe padmarūpāṇi
Instrumentalpadmarūpeṇa padmarūpābhyām padmarūpaiḥ
Dativepadmarūpāya padmarūpābhyām padmarūpebhyaḥ
Ablativepadmarūpāt padmarūpābhyām padmarūpebhyaḥ
Genitivepadmarūpasya padmarūpayoḥ padmarūpāṇām
Locativepadmarūpe padmarūpayoḥ padmarūpeṣu

Compound padmarūpa -

Adverb -padmarūpam -padmarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria