Declension table of ?padmarāgamaya

Deva

NeuterSingularDualPlural
Nominativepadmarāgamayam padmarāgamaye padmarāgamayāṇi
Vocativepadmarāgamaya padmarāgamaye padmarāgamayāṇi
Accusativepadmarāgamayam padmarāgamaye padmarāgamayāṇi
Instrumentalpadmarāgamayeṇa padmarāgamayābhyām padmarāgamayaiḥ
Dativepadmarāgamayāya padmarāgamayābhyām padmarāgamayebhyaḥ
Ablativepadmarāgamayāt padmarāgamayābhyām padmarāgamayebhyaḥ
Genitivepadmarāgamayasya padmarāgamayayoḥ padmarāgamayāṇām
Locativepadmarāgamaye padmarāgamayayoḥ padmarāgamayeṣu

Compound padmarāgamaya -

Adverb -padmarāgamayam -padmarāgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria