Declension table of padmapurāṇa

Deva

NeuterSingularDualPlural
Nominativepadmapurāṇam padmapurāṇe padmapurāṇāni
Vocativepadmapurāṇa padmapurāṇe padmapurāṇāni
Accusativepadmapurāṇam padmapurāṇe padmapurāṇāni
Instrumentalpadmapurāṇena padmapurāṇābhyām padmapurāṇaiḥ
Dativepadmapurāṇāya padmapurāṇābhyām padmapurāṇebhyaḥ
Ablativepadmapurāṇāt padmapurāṇābhyām padmapurāṇebhyaḥ
Genitivepadmapurāṇasya padmapurāṇayoḥ padmapurāṇānām
Locativepadmapurāṇe padmapurāṇayoḥ padmapurāṇeṣu

Compound padmapurāṇa -

Adverb -padmapurāṇam -padmapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria