Declension table of ?padmapuṣpa

Deva

MasculineSingularDualPlural
Nominativepadmapuṣpaḥ padmapuṣpau padmapuṣpāḥ
Vocativepadmapuṣpa padmapuṣpau padmapuṣpāḥ
Accusativepadmapuṣpam padmapuṣpau padmapuṣpān
Instrumentalpadmapuṣpeṇa padmapuṣpābhyām padmapuṣpaiḥ padmapuṣpebhiḥ
Dativepadmapuṣpāya padmapuṣpābhyām padmapuṣpebhyaḥ
Ablativepadmapuṣpāt padmapuṣpābhyām padmapuṣpebhyaḥ
Genitivepadmapuṣpasya padmapuṣpayoḥ padmapuṣpāṇām
Locativepadmapuṣpe padmapuṣpayoḥ padmapuṣpeṣu

Compound padmapuṣpa -

Adverb -padmapuṣpam -padmapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria