Declension table of ?padmapattranibhekṣaṇā

Deva

FeminineSingularDualPlural
Nominativepadmapattranibhekṣaṇā padmapattranibhekṣaṇe padmapattranibhekṣaṇāḥ
Vocativepadmapattranibhekṣaṇe padmapattranibhekṣaṇe padmapattranibhekṣaṇāḥ
Accusativepadmapattranibhekṣaṇām padmapattranibhekṣaṇe padmapattranibhekṣaṇāḥ
Instrumentalpadmapattranibhekṣaṇayā padmapattranibhekṣaṇābhyām padmapattranibhekṣaṇābhiḥ
Dativepadmapattranibhekṣaṇāyai padmapattranibhekṣaṇābhyām padmapattranibhekṣaṇābhyaḥ
Ablativepadmapattranibhekṣaṇāyāḥ padmapattranibhekṣaṇābhyām padmapattranibhekṣaṇābhyaḥ
Genitivepadmapattranibhekṣaṇāyāḥ padmapattranibhekṣaṇayoḥ padmapattranibhekṣaṇānām
Locativepadmapattranibhekṣaṇāyām padmapattranibhekṣaṇayoḥ padmapattranibhekṣaṇāsu

Adverb -padmapattranibhekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria