Declension table of ?padmapattranibhekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepadmapattranibhekṣaṇaḥ padmapattranibhekṣaṇau padmapattranibhekṣaṇāḥ
Vocativepadmapattranibhekṣaṇa padmapattranibhekṣaṇau padmapattranibhekṣaṇāḥ
Accusativepadmapattranibhekṣaṇam padmapattranibhekṣaṇau padmapattranibhekṣaṇān
Instrumentalpadmapattranibhekṣaṇena padmapattranibhekṣaṇābhyām padmapattranibhekṣaṇaiḥ padmapattranibhekṣaṇebhiḥ
Dativepadmapattranibhekṣaṇāya padmapattranibhekṣaṇābhyām padmapattranibhekṣaṇebhyaḥ
Ablativepadmapattranibhekṣaṇāt padmapattranibhekṣaṇābhyām padmapattranibhekṣaṇebhyaḥ
Genitivepadmapattranibhekṣaṇasya padmapattranibhekṣaṇayoḥ padmapattranibhekṣaṇānām
Locativepadmapattranibhekṣaṇe padmapattranibhekṣaṇayoḥ padmapattranibhekṣaṇeṣu

Compound padmapattranibhekṣaṇa -

Adverb -padmapattranibhekṣaṇam -padmapattranibhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria