Declension table of ?padmaparṇa

Deva

NeuterSingularDualPlural
Nominativepadmaparṇam padmaparṇe padmaparṇāni
Vocativepadmaparṇa padmaparṇe padmaparṇāni
Accusativepadmaparṇam padmaparṇe padmaparṇāni
Instrumentalpadmaparṇena padmaparṇābhyām padmaparṇaiḥ
Dativepadmaparṇāya padmaparṇābhyām padmaparṇebhyaḥ
Ablativepadmaparṇāt padmaparṇābhyām padmaparṇebhyaḥ
Genitivepadmaparṇasya padmaparṇayoḥ padmaparṇānām
Locativepadmaparṇe padmaparṇayoḥ padmaparṇeṣu

Compound padmaparṇa -

Adverb -padmaparṇam -padmaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria